रुद्र

ॐ अथात्मानं शिवात्मानं श्री रुद्ररुपं ध्यायेत् |

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् |
गंगाधरं दशभुजं सर्वाभरणभूषितम् ||

नीलग्रीवं शशाड्कांड्कं नागयज्ञोपवीतिनम् |
व्याग्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ||

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् |
ज्वलन्तं पिड्गलजटाशिखामुद्योतधारिणम् ||

वृषस्कन्धसमारूढं उमादेहार्धधारिणम् |
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ||

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् |
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ||

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् |
एवं ध्यात्वा द्विजः स्म्यक ततो यजनमारभेत् ||

अथातो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्याम: ||

आदित एव तीर्थे स्नात्वा उदेत्य शुचि: प्रयतो
ब्रह्मचारी शुक्लवासा
देवाभिनुखः स्थित्वा आत्मनि देवता: स्थापयेत् ||

प्रजनने ब्रह्मा तिष्ठतु | पादयोर्विष्णुस्तिष्ठतु |
हस्तयोर्हरस्तिष्ठतु |

बाह्वोरिन्द्रस्तिष्ठतु | जठरेSग्निस्तिष्ठतु |
हृदये शिवस्तिष्ठतु |

कण्ठे वसवस्तिष्ठन्तु |
वक्त्रे सरस्वती तिष्ठतु | नासिकयोर्वायुस्तिष्ठतु |

नयनयोश्चन्द्रादित्यौ तिष्ठेताम् |
कर्णयोर्श्विनौ तिष्ठेताम् |

ललाटे रुद्रास्तिष्ठन्तु | मूर्ध्न्यादित्यास्तिष्ठन्तु |
शिरसि महादेव्स्तिष्ठतु |

शिखायां वामदेवस्तिष्ठतु | पृष्ठे पिनाकी तिष्ठतु |
पुरतः शूली तिष्ठतु |

पार्श्वयो: शिवाशंकरौ तिष्ठेताम् |
सर्वतो वायुस्तिष्ठतु |
ततो बहि: सर्वतोSग्निर्ज्वालामालापरिवृतस्तिष्ठतु |
सर्वेष्वड्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु |
मां रक्षन्तु ||

अग्निर्मे वाचि श्रितः | वाक हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

वायुर्मे प्राणे शिर्तः | प्राणो हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

सूर्यो मे चक्षुषि श्रितः | चक्षुर हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

चंद्रमा मे मनसि श्रितः | मनो हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

दिशो मे श्रोत्रे श्रिता: | श्रोत्रं हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

आपो मे रेतसि श्रिता: | रेतो हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

पृथिवी मे शरीरे श्रिता | शरीरं हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

ओषधिवनस्पतयो मे लोमसु श्रिता: |
लोमानि हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

इन्द्रो मे बले श्रितः | बलं हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

पर्जन्यो मे मूर्ध्नि श्रितः | मूर्धा हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

ईशानो मे मन्यौ श्रितः | मन्युर्हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

आत्मा म आत्मानि श्रितः | आत्मा हृदये |
हृदयं मयि | अहममृते | अमृतं ब्रह्मणि|

पुनर्म आत्मा पुनरायुरागात् |
पुनः प्राणः पुनराकूतमागात्
वैश्वानरो रश्मिभिर्वावृधानः |
अंतस्तिष्ठत्वमृतस्य गोपा: ||

अस्य श्री रुद्राध्यायप्रश्नमहामन्त्रस्य
अघोर ऋषि:, अनुष्टुभ् छन्दः,
संकर्षण्मूर्तिस्वरुपो योS सावादित्यः परमपुरुषः
स एष रुद्रो देवता | नमः शिवायेति बीजम् |
शिवतरायेति शक्ति: | महादेवायेति कीलकम् |
श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे
जपे विनियोगः ||

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः |
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः |
चातुर्मास्यात्मने मध्यमाभ्यां नम: |
निरुढपशुबन्धात्मने अनामिकाभ्यां नमः |
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः |
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नम: |
अगिनिहोत्रात्मने हृदयाय नमः|
दर्शपूर्णमासात्मने शिरसे स्वाहा |
चातुर्मास्यात्मने शिखायै वषट् |
निरूढपशुबन्धात्मने कवचाय हुं |
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् |
सर्वक्रत्वात्मने अस्त्राय फट् |

ॐ भू: भुवः स्वः इति दिग्बन्धः ||

|| ध्यानम ||

आपाताळनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुरत्
ज्योति:स्फाटिकलिड्गमौळिविलसत्पूर्णेन्दुवान्तामृतै: |

अस्तोकाप्लुतमेकमीशमनीशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं
विप्रोSभिषिञ्चेत शिवम् ||

ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमानाभुजड्गै:
कण्ठे काला: कपर्दाकलितशशिकलाश्चण्डकोदण्डहस्ता: |

त्र्यक्षारुद्राक्षमाला: प्रकटितविभवा:
शाम्भवा मूर्तिमेदा
रुद्रा: श्रीरुद्रसूक्तप्रकटितविभवा नः
प्रयच्छन्तु सौख्यम् ||

ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् |
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः
श्रुण्वन्नूतिभि: सीद सादनम् |
महागणपतये नमः ||

शं च मे मयश्च मे प्रियं च मेSनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे
ऋतं च मेSमृतं च मेSयक्ष्मं च मेSनामयच्च मे
जीवातुश्च मे दीर्घायुत्वं च मेSनमित्रं च मेSभयं च मे
सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे

ॐ शान्ति: शान्ति: शान्ति: ||