छाया व माया

छाया व माया यांच्यांत साम्य

छाया कोठें असे कोठें नसे । धाली भुकेली ज्याची तो नपुसे ।
ब्रह्मीं मायेचें जाण तैसें । स्फुरणही नसे सत्यत्वें ॥९॥

माझी छाया मजसवें आहे । हेहि आठवण कवणा कल्पांतीं नोहे ।
यापरी ब्रह्माचे ठायी पाहे । स्फूर्तिही नसाहे मायेची ॥५१०॥

श्रीशुकउवाचः- आत्ममायामृते राजन्परस्यानुभवात्मनः ।
नघटेतार्थसंबंधः स्वप्नद्रष्टुरिवांजसा ॥१॥

बहुरुप इवाभाति मायया बहुरुपया ॥
रममाणौ गुणेष्वस्या ममाहमिति मन्यते ॥२॥

यहि वाव महिम्नि स्वे परस्मिन्कालमाययोः ।
रमेत गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥३॥

आत्मतत्त्वविशुध्यर्थं यदाह भगवानृतम् ॥
ब्रह्मणे दर्शयन् रुपमव्यलीकव्रतादृतः ॥४॥

सआदिदेवो जगतां परोगुरुः स्वधिष्ण्यमास्थाय सिसृक्षयेक्षत ॥
तां नाध्यगच्छदृशमत्रसंगतां प्रपंचनिर्माणविधिर्यथा भवेत् ॥५॥

स चिंतयत् द्वयक्षरमेकदांभस्युपाश्रृणोत् द्विर्गदितं वचो विभुः ।
स्पर्शेषु यत्षोडशमेकर्विशं निष्किंचनानां नृपयद्धनं विदुः ॥६॥

निशम्यतद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः ।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥७॥

दिव्यं सहस्त्राब्दममोघदर्शनो जितानिलात्मा विजितोभर्येद्रियः ॥
अतप्यतस्माखिललोकतापनं तपस्तपीयांस्तपतांसमाहितः ॥८॥

तस्मै स्वलोकं भगवान्सभाजितः संदर्शयामास परं न यत्परम् ।
व्यपेतसंक्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्विबुधरैभिष्टुतम् ॥९॥

प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुवता यत्र सुरासुरार्चिताः ॥१०॥

श्यामावदाताः शतपत्रलोचनाः पिशंगवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥११॥

प्रवालवैडूर्यमृणालवर्चसः परिस्फुरत्कुंडलभौलिमालिनः ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥१२॥

विद्योतमानाः प्रमदोत्तमा द्युभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रुपिण्यरुगाय पादयोः करोति मानं बहुधा विभूतिभिः ॥१३॥

प्रेंखं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ।
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् ॥१४॥

सुनंदनंदप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ।
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् ॥१५॥

किरीटिनं कुंडलिनं चतुर्भुजं पीतांबरं वक्षसि लक्षितं श्रिया ।
अध्यर्हणीयासनमास्थितं परं वृतं चतुः षोडशपंचशक्तिभिः ॥१६॥

युक्तं भगैः स्वैरितरत्र चाधृवैः स्व एव धामन् रममाणमीश्वरम् ।
तद्दर्शनाल्हादपरिप्लुंतांतरो हष्यत्तनुः प्रेमभराशुलोचनः ॥१७॥

ननाम पादाबुजमस्य विश्वस्रुग्यत्पारमहंस्येन पथाऽधिगम्यते ।
तं प्रीयमाणं समुपस्थितं तदा प्रजाविसर्गे निजशासनार्हणम् ॥१८॥

बभाष ईषतस्मितरोचिषा गिरा ।
प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥१९॥

श्रीभगवानुवाच

त्वयाऽहं तोषितः सम्यग्वेदर्भसिसृक्षया ।
चिरंभृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥२०॥

वरं वरय भद्रं ते वरेशं माऽभिवांछितम् ।
ब्रह्मत्र्च्छ्रेयः परिश्रामः पुंसो मद्दर्शनावधिः ॥२१॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थं परमं तपः ॥२२॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हदयं साक्षादात्माऽहं तपसोऽनघ ॥२३॥

स्रुजामि तपसैवेदं ग्रसामि तपसा पुनः ।
बिभर्सि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥२४॥

ब्रह्मोवाच –

भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।
वेद हयप्रतिरुद्धेन प्रज्ञानन चिकीर्षितम् ॥२५॥

तथाऽपि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रुपे जानीयां ते त्वरुपिणः ॥२६॥

यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुंपन्विसृजन्गृण्हन्बिभ्रदात्मानमात्मना ॥२७॥

क्रीडस्यमोघसंकल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव ॥२८॥

भगवच्छिक्षितमहं करवाणि ह्यतंद्रितः ।
नेहमानः प्रजासर्गं बद्धयेयंयदनुग्रहात् ॥२९॥

यावत्सखा सख्यरिवेश ते कृतः प्रजाविसर्गे विभजामि भोजनम् ।
अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥३०॥

यंदघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकं ॥ तारकं भवसिंधौ च श्रीगुरुं प्रणमाम्यहं ।

श्रीभगवानुवाच ॥ ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितं ।
सरहस्यं तदंगं च गृहाण गदितं मया ॥१॥

यावानहं यथाभावो यद्रूपगुणकर्मकः ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥२॥

अहमेवासमेवाग्रे नान्यद्यत्सदसत्परं ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥३॥

ऋतेऽथं तत्प्रतीयेत न प्रतीयेत चाऽऽत्मनि ।
तद्विद्यादात्मनो मायां यथा भासो यथा तमः ॥४॥

निजछाया शस्त्रें नतुटे । पर्वतभारें कदा नदटे ।
काष्ठें कुटितां नकुटे । लोटितां न लोटे अणुमात्र ॥११॥

तेवीं निरसावया निजमाया । वाट नवले गा उपाया ।
ते उपाय येती अपाया । साधनीं माया ढळेना ॥१२॥

निजछाया तोडावया निवाडें । जें आणिजे त्यावरी छाया पडे ।
परी छाया तळी सांपडे । तें साधका नातुडे निजसाधनें ॥१३॥

छाया ज्याची त्यातळीं दडे । तेवीं ब्रह्मी माया समूळ उडे ।
माया दुजेपणें पहातां पुढें । अधिक वाढे अनिवार ॥१४॥

छाया जो धरुं पाहे पुढे । धरुं जातां अधिक वाढे ।
तेवीं माया साधनीं नातुडे । जाण फुडें परमेष्ठी ॥१५॥

तेवीं करावया मायानिरसन । साधन तितुकें मायिक जाण ।
जेणें होय मायेचें निर्दळण । तें साधका लक्षण लक्षेना ॥१६॥

लटिकपणे पहाता छाया । स्वयें लोपे लाजोनिया ।
तेवीं मिथ्यात्वें पाहतां माया । जाय हारपोनियां परब्रह्मी ॥१७॥

देह लक्षितां मिथ्या छाया । स्वरुप लक्षितां मिथ्या माया ।
हें सत्य जाण विधातया । छाया माया समान ॥१८॥

Leave a Comment